Declension table of ?prāṇapradāyin

Deva

MasculineSingularDualPlural
Nominativeprāṇapradāyī prāṇapradāyinau prāṇapradāyinaḥ
Vocativeprāṇapradāyin prāṇapradāyinau prāṇapradāyinaḥ
Accusativeprāṇapradāyinam prāṇapradāyinau prāṇapradāyinaḥ
Instrumentalprāṇapradāyinā prāṇapradāyibhyām prāṇapradāyibhiḥ
Dativeprāṇapradāyine prāṇapradāyibhyām prāṇapradāyibhyaḥ
Ablativeprāṇapradāyinaḥ prāṇapradāyibhyām prāṇapradāyibhyaḥ
Genitiveprāṇapradāyinaḥ prāṇapradāyinoḥ prāṇapradāyinām
Locativeprāṇapradāyini prāṇapradāyinoḥ prāṇapradāyiṣu

Compound prāṇapradāyi -

Adverb -prāṇapradāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria