Declension table of ?prāṇapradāyikā

Deva

FeminineSingularDualPlural
Nominativeprāṇapradāyikā prāṇapradāyike prāṇapradāyikāḥ
Vocativeprāṇapradāyike prāṇapradāyike prāṇapradāyikāḥ
Accusativeprāṇapradāyikām prāṇapradāyike prāṇapradāyikāḥ
Instrumentalprāṇapradāyikayā prāṇapradāyikābhyām prāṇapradāyikābhiḥ
Dativeprāṇapradāyikāyai prāṇapradāyikābhyām prāṇapradāyikābhyaḥ
Ablativeprāṇapradāyikāyāḥ prāṇapradāyikābhyām prāṇapradāyikābhyaḥ
Genitiveprāṇapradāyikāyāḥ prāṇapradāyikayoḥ prāṇapradāyikānām
Locativeprāṇapradāyikāyām prāṇapradāyikayoḥ prāṇapradāyikāsu

Adverb -prāṇapradāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria