Declension table of ?prāṇapradāyaka

Deva

NeuterSingularDualPlural
Nominativeprāṇapradāyakam prāṇapradāyake prāṇapradāyakāni
Vocativeprāṇapradāyaka prāṇapradāyake prāṇapradāyakāni
Accusativeprāṇapradāyakam prāṇapradāyake prāṇapradāyakāni
Instrumentalprāṇapradāyakena prāṇapradāyakābhyām prāṇapradāyakaiḥ
Dativeprāṇapradāyakāya prāṇapradāyakābhyām prāṇapradāyakebhyaḥ
Ablativeprāṇapradāyakāt prāṇapradāyakābhyām prāṇapradāyakebhyaḥ
Genitiveprāṇapradāyakasya prāṇapradāyakayoḥ prāṇapradāyakānām
Locativeprāṇapradāyake prāṇapradāyakayoḥ prāṇapradāyakeṣu

Compound prāṇapradāyaka -

Adverb -prāṇapradāyakam -prāṇapradāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria