Declension table of ?prāṇapradāyaka

Deva

MasculineSingularDualPlural
Nominativeprāṇapradāyakaḥ prāṇapradāyakau prāṇapradāyakāḥ
Vocativeprāṇapradāyaka prāṇapradāyakau prāṇapradāyakāḥ
Accusativeprāṇapradāyakam prāṇapradāyakau prāṇapradāyakān
Instrumentalprāṇapradāyakena prāṇapradāyakābhyām prāṇapradāyakaiḥ prāṇapradāyakebhiḥ
Dativeprāṇapradāyakāya prāṇapradāyakābhyām prāṇapradāyakebhyaḥ
Ablativeprāṇapradāyakāt prāṇapradāyakābhyām prāṇapradāyakebhyaḥ
Genitiveprāṇapradāyakasya prāṇapradāyakayoḥ prāṇapradāyakānām
Locativeprāṇapradāyake prāṇapradāyakayoḥ prāṇapradāyakeṣu

Compound prāṇapradāyaka -

Adverb -prāṇapradāyakam -prāṇapradāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria