Declension table of prāṇapati

Deva

MasculineSingularDualPlural
Nominativeprāṇapatiḥ prāṇapatī prāṇapatayaḥ
Vocativeprāṇapate prāṇapatī prāṇapatayaḥ
Accusativeprāṇapatim prāṇapatī prāṇapatīn
Instrumentalprāṇapatinā prāṇapatibhyām prāṇapatibhiḥ
Dativeprāṇapataye prāṇapatibhyām prāṇapatibhyaḥ
Ablativeprāṇapateḥ prāṇapatibhyām prāṇapatibhyaḥ
Genitiveprāṇapateḥ prāṇapatyoḥ prāṇapatīnām
Locativeprāṇapatau prāṇapatyoḥ prāṇapatiṣu

Compound prāṇapati -

Adverb -prāṇapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria