Declension table of ?prāṇapata

Deva

NeuterSingularDualPlural
Nominativeprāṇapatam prāṇapate prāṇapatāni
Vocativeprāṇapata prāṇapate prāṇapatāni
Accusativeprāṇapatam prāṇapate prāṇapatāni
Instrumentalprāṇapatena prāṇapatābhyām prāṇapataiḥ
Dativeprāṇapatāya prāṇapatābhyām prāṇapatebhyaḥ
Ablativeprāṇapatāt prāṇapatābhyām prāṇapatebhyaḥ
Genitiveprāṇapatasya prāṇapatayoḥ prāṇapatānām
Locativeprāṇapate prāṇapatayoḥ prāṇapateṣu

Compound prāṇapata -

Adverb -prāṇapatam -prāṇapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria