Declension table of ?prāṇapata

Deva

MasculineSingularDualPlural
Nominativeprāṇapataḥ prāṇapatau prāṇapatāḥ
Vocativeprāṇapata prāṇapatau prāṇapatāḥ
Accusativeprāṇapatam prāṇapatau prāṇapatān
Instrumentalprāṇapatena prāṇapatābhyām prāṇapataiḥ prāṇapatebhiḥ
Dativeprāṇapatāya prāṇapatābhyām prāṇapatebhyaḥ
Ablativeprāṇapatāt prāṇapatābhyām prāṇapatebhyaḥ
Genitiveprāṇapatasya prāṇapatayoḥ prāṇapatānām
Locativeprāṇapate prāṇapatayoḥ prāṇapateṣu

Compound prāṇapata -

Adverb -prāṇapatam -prāṇapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria