Declension table of ?prāṇaparityāga

Deva

MasculineSingularDualPlural
Nominativeprāṇaparityāgaḥ prāṇaparityāgau prāṇaparityāgāḥ
Vocativeprāṇaparityāga prāṇaparityāgau prāṇaparityāgāḥ
Accusativeprāṇaparityāgam prāṇaparityāgau prāṇaparityāgān
Instrumentalprāṇaparityāgena prāṇaparityāgābhyām prāṇaparityāgaiḥ prāṇaparityāgebhiḥ
Dativeprāṇaparityāgāya prāṇaparityāgābhyām prāṇaparityāgebhyaḥ
Ablativeprāṇaparityāgāt prāṇaparityāgābhyām prāṇaparityāgebhyaḥ
Genitiveprāṇaparityāgasya prāṇaparityāgayoḥ prāṇaparityāgānām
Locativeprāṇaparityāge prāṇaparityāgayoḥ prāṇaparityāgeṣu

Compound prāṇaparityāga -

Adverb -prāṇaparityāgam -prāṇaparityāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria