Declension table of ?prāṇaparikraya

Deva

MasculineSingularDualPlural
Nominativeprāṇaparikrayaḥ prāṇaparikrayau prāṇaparikrayāḥ
Vocativeprāṇaparikraya prāṇaparikrayau prāṇaparikrayāḥ
Accusativeprāṇaparikrayam prāṇaparikrayau prāṇaparikrayān
Instrumentalprāṇaparikrayeṇa prāṇaparikrayābhyām prāṇaparikrayaiḥ prāṇaparikrayebhiḥ
Dativeprāṇaparikrayāya prāṇaparikrayābhyām prāṇaparikrayebhyaḥ
Ablativeprāṇaparikrayāt prāṇaparikrayābhyām prāṇaparikrayebhyaḥ
Genitiveprāṇaparikrayasya prāṇaparikrayayoḥ prāṇaparikrayāṇām
Locativeprāṇaparikraye prāṇaparikrayayoḥ prāṇaparikrayeṣu

Compound prāṇaparikraya -

Adverb -prāṇaparikrayam -prāṇaparikrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria