Declension table of ?prāṇaparikṣīṇā

Deva

FeminineSingularDualPlural
Nominativeprāṇaparikṣīṇā prāṇaparikṣīṇe prāṇaparikṣīṇāḥ
Vocativeprāṇaparikṣīṇe prāṇaparikṣīṇe prāṇaparikṣīṇāḥ
Accusativeprāṇaparikṣīṇām prāṇaparikṣīṇe prāṇaparikṣīṇāḥ
Instrumentalprāṇaparikṣīṇayā prāṇaparikṣīṇābhyām prāṇaparikṣīṇābhiḥ
Dativeprāṇaparikṣīṇāyai prāṇaparikṣīṇābhyām prāṇaparikṣīṇābhyaḥ
Ablativeprāṇaparikṣīṇāyāḥ prāṇaparikṣīṇābhyām prāṇaparikṣīṇābhyaḥ
Genitiveprāṇaparikṣīṇāyāḥ prāṇaparikṣīṇayoḥ prāṇaparikṣīṇānām
Locativeprāṇaparikṣīṇāyām prāṇaparikṣīṇayoḥ prāṇaparikṣīṇāsu

Adverb -prāṇaparikṣīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria