Declension table of ?prāṇaparikṣīṇa

Deva

NeuterSingularDualPlural
Nominativeprāṇaparikṣīṇam prāṇaparikṣīṇe prāṇaparikṣīṇāni
Vocativeprāṇaparikṣīṇa prāṇaparikṣīṇe prāṇaparikṣīṇāni
Accusativeprāṇaparikṣīṇam prāṇaparikṣīṇe prāṇaparikṣīṇāni
Instrumentalprāṇaparikṣīṇena prāṇaparikṣīṇābhyām prāṇaparikṣīṇaiḥ
Dativeprāṇaparikṣīṇāya prāṇaparikṣīṇābhyām prāṇaparikṣīṇebhyaḥ
Ablativeprāṇaparikṣīṇāt prāṇaparikṣīṇābhyām prāṇaparikṣīṇebhyaḥ
Genitiveprāṇaparikṣīṇasya prāṇaparikṣīṇayoḥ prāṇaparikṣīṇānām
Locativeprāṇaparikṣīṇe prāṇaparikṣīṇayoḥ prāṇaparikṣīṇeṣu

Compound prāṇaparikṣīṇa -

Adverb -prāṇaparikṣīṇam -prāṇaparikṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria