Declension table of ?prāṇaparikṣīṇa

Deva

MasculineSingularDualPlural
Nominativeprāṇaparikṣīṇaḥ prāṇaparikṣīṇau prāṇaparikṣīṇāḥ
Vocativeprāṇaparikṣīṇa prāṇaparikṣīṇau prāṇaparikṣīṇāḥ
Accusativeprāṇaparikṣīṇam prāṇaparikṣīṇau prāṇaparikṣīṇān
Instrumentalprāṇaparikṣīṇena prāṇaparikṣīṇābhyām prāṇaparikṣīṇaiḥ prāṇaparikṣīṇebhiḥ
Dativeprāṇaparikṣīṇāya prāṇaparikṣīṇābhyām prāṇaparikṣīṇebhyaḥ
Ablativeprāṇaparikṣīṇāt prāṇaparikṣīṇābhyām prāṇaparikṣīṇebhyaḥ
Genitiveprāṇaparikṣīṇasya prāṇaparikṣīṇayoḥ prāṇaparikṣīṇānām
Locativeprāṇaparikṣīṇe prāṇaparikṣīṇayoḥ prāṇaparikṣīṇeṣu

Compound prāṇaparikṣīṇa -

Adverb -prāṇaparikṣīṇam -prāṇaparikṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria