Declension table of ?prāṇaparīpsā

Deva

FeminineSingularDualPlural
Nominativeprāṇaparīpsā prāṇaparīpse prāṇaparīpsāḥ
Vocativeprāṇaparīpse prāṇaparīpse prāṇaparīpsāḥ
Accusativeprāṇaparīpsām prāṇaparīpse prāṇaparīpsāḥ
Instrumentalprāṇaparīpsayā prāṇaparīpsābhyām prāṇaparīpsābhiḥ
Dativeprāṇaparīpsāyai prāṇaparīpsābhyām prāṇaparīpsābhyaḥ
Ablativeprāṇaparīpsāyāḥ prāṇaparīpsābhyām prāṇaparīpsābhyaḥ
Genitiveprāṇaparīpsāyāḥ prāṇaparīpsayoḥ prāṇaparīpsānām
Locativeprāṇaparīpsāyām prāṇaparīpsayoḥ prāṇaparīpsāsu

Adverb -prāṇaparīpsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria