Declension table of ?prāṇaparigraha

Deva

MasculineSingularDualPlural
Nominativeprāṇaparigrahaḥ prāṇaparigrahau prāṇaparigrahāḥ
Vocativeprāṇaparigraha prāṇaparigrahau prāṇaparigrahāḥ
Accusativeprāṇaparigraham prāṇaparigrahau prāṇaparigrahān
Instrumentalprāṇaparigraheṇa prāṇaparigrahābhyām prāṇaparigrahaiḥ prāṇaparigrahebhiḥ
Dativeprāṇaparigrahāya prāṇaparigrahābhyām prāṇaparigrahebhyaḥ
Ablativeprāṇaparigrahāt prāṇaparigrahābhyām prāṇaparigrahebhyaḥ
Genitiveprāṇaparigrahasya prāṇaparigrahayoḥ prāṇaparigrahāṇām
Locativeprāṇaparigrahe prāṇaparigrahayoḥ prāṇaparigraheṣu

Compound prāṇaparigraha -

Adverb -prāṇaparigraham -prāṇaparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria