Declension table of ?prāṇantī

Deva

FeminineSingularDualPlural
Nominativeprāṇantī prāṇantyau prāṇantyaḥ
Vocativeprāṇanti prāṇantyau prāṇantyaḥ
Accusativeprāṇantīm prāṇantyau prāṇantīḥ
Instrumentalprāṇantyā prāṇantībhyām prāṇantībhiḥ
Dativeprāṇantyai prāṇantībhyām prāṇantībhyaḥ
Ablativeprāṇantyāḥ prāṇantībhyām prāṇantībhyaḥ
Genitiveprāṇantyāḥ prāṇantyoḥ prāṇantīnām
Locativeprāṇantyām prāṇantyoḥ prāṇantīṣu

Compound prāṇanti - prāṇantī -

Adverb -prāṇanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria