Declension table of ?prāṇanta

Deva

MasculineSingularDualPlural
Nominativeprāṇantaḥ prāṇantau prāṇantāḥ
Vocativeprāṇanta prāṇantau prāṇantāḥ
Accusativeprāṇantam prāṇantau prāṇantān
Instrumentalprāṇantena prāṇantābhyām prāṇantaiḥ prāṇantebhiḥ
Dativeprāṇantāya prāṇantābhyām prāṇantebhyaḥ
Ablativeprāṇantāt prāṇantābhyām prāṇantebhyaḥ
Genitiveprāṇantasya prāṇantayoḥ prāṇantānām
Locativeprāṇante prāṇantayoḥ prāṇanteṣu

Compound prāṇanta -

Adverb -prāṇantam -prāṇantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria