Declension table of ?prāṇana

Deva

NeuterSingularDualPlural
Nominativeprāṇanam prāṇane prāṇanāni
Vocativeprāṇana prāṇane prāṇanāni
Accusativeprāṇanam prāṇane prāṇanāni
Instrumentalprāṇanena prāṇanābhyām prāṇanaiḥ
Dativeprāṇanāya prāṇanābhyām prāṇanebhyaḥ
Ablativeprāṇanāt prāṇanābhyām prāṇanebhyaḥ
Genitiveprāṇanasya prāṇanayoḥ prāṇanānām
Locativeprāṇane prāṇanayoḥ prāṇaneṣu

Compound prāṇana -

Adverb -prāṇanam -prāṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria