Declension table of ?prāṇamokṣaṇa

Deva

NeuterSingularDualPlural
Nominativeprāṇamokṣaṇam prāṇamokṣaṇe prāṇamokṣaṇāni
Vocativeprāṇamokṣaṇa prāṇamokṣaṇe prāṇamokṣaṇāni
Accusativeprāṇamokṣaṇam prāṇamokṣaṇe prāṇamokṣaṇāni
Instrumentalprāṇamokṣaṇena prāṇamokṣaṇābhyām prāṇamokṣaṇaiḥ
Dativeprāṇamokṣaṇāya prāṇamokṣaṇābhyām prāṇamokṣaṇebhyaḥ
Ablativeprāṇamokṣaṇāt prāṇamokṣaṇābhyām prāṇamokṣaṇebhyaḥ
Genitiveprāṇamokṣaṇasya prāṇamokṣaṇayoḥ prāṇamokṣaṇānām
Locativeprāṇamokṣaṇe prāṇamokṣaṇayoḥ prāṇamokṣaṇeṣu

Compound prāṇamokṣaṇa -

Adverb -prāṇamokṣaṇam -prāṇamokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria