Declension table of ?prāṇamat

Deva

NeuterSingularDualPlural
Nominativeprāṇamat prāṇamantī prāṇamatī prāṇamanti
Vocativeprāṇamat prāṇamantī prāṇamatī prāṇamanti
Accusativeprāṇamat prāṇamantī prāṇamatī prāṇamanti
Instrumentalprāṇamatā prāṇamadbhyām prāṇamadbhiḥ
Dativeprāṇamate prāṇamadbhyām prāṇamadbhyaḥ
Ablativeprāṇamataḥ prāṇamadbhyām prāṇamadbhyaḥ
Genitiveprāṇamataḥ prāṇamatoḥ prāṇamatām
Locativeprāṇamati prāṇamatoḥ prāṇamatsu

Adverb -prāṇamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria