Declension table of ?prāṇalipsu

Deva

NeuterSingularDualPlural
Nominativeprāṇalipsu prāṇalipsunī prāṇalipsūni
Vocativeprāṇalipsu prāṇalipsunī prāṇalipsūni
Accusativeprāṇalipsu prāṇalipsunī prāṇalipsūni
Instrumentalprāṇalipsunā prāṇalipsubhyām prāṇalipsubhiḥ
Dativeprāṇalipsune prāṇalipsubhyām prāṇalipsubhyaḥ
Ablativeprāṇalipsunaḥ prāṇalipsubhyām prāṇalipsubhyaḥ
Genitiveprāṇalipsunaḥ prāṇalipsunoḥ prāṇalipsūnām
Locativeprāṇalipsuni prāṇalipsunoḥ prāṇalipsuṣu

Compound prāṇalipsu -

Adverb -prāṇalipsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria