Declension table of ?prāṇalipsu

Deva

MasculineSingularDualPlural
Nominativeprāṇalipsuḥ prāṇalipsū prāṇalipsavaḥ
Vocativeprāṇalipso prāṇalipsū prāṇalipsavaḥ
Accusativeprāṇalipsum prāṇalipsū prāṇalipsūn
Instrumentalprāṇalipsunā prāṇalipsubhyām prāṇalipsubhiḥ
Dativeprāṇalipsave prāṇalipsubhyām prāṇalipsubhyaḥ
Ablativeprāṇalipsoḥ prāṇalipsubhyām prāṇalipsubhyaḥ
Genitiveprāṇalipsoḥ prāṇalipsvoḥ prāṇalipsūnām
Locativeprāṇalipsau prāṇalipsvoḥ prāṇalipsuṣu

Compound prāṇalipsu -

Adverb -prāṇalipsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria