Declension table of ?prāṇakarman

Deva

NeuterSingularDualPlural
Nominativeprāṇakarma prāṇakarmaṇī prāṇakarmāṇi
Vocativeprāṇakarman prāṇakarma prāṇakarmaṇī prāṇakarmāṇi
Accusativeprāṇakarma prāṇakarmaṇī prāṇakarmāṇi
Instrumentalprāṇakarmaṇā prāṇakarmabhyām prāṇakarmabhiḥ
Dativeprāṇakarmaṇe prāṇakarmabhyām prāṇakarmabhyaḥ
Ablativeprāṇakarmaṇaḥ prāṇakarmabhyām prāṇakarmabhyaḥ
Genitiveprāṇakarmaṇaḥ prāṇakarmaṇoḥ prāṇakarmaṇām
Locativeprāṇakarmaṇi prāṇakarmaṇoḥ prāṇakarmasu

Compound prāṇakarma -

Adverb -prāṇakarma -prāṇakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria