Declension table of ?prāṇakarī

Deva

FeminineSingularDualPlural
Nominativeprāṇakarī prāṇakaryau prāṇakaryaḥ
Vocativeprāṇakari prāṇakaryau prāṇakaryaḥ
Accusativeprāṇakarīm prāṇakaryau prāṇakarīḥ
Instrumentalprāṇakaryā prāṇakarībhyām prāṇakarībhiḥ
Dativeprāṇakaryai prāṇakarībhyām prāṇakarībhyaḥ
Ablativeprāṇakaryāḥ prāṇakarībhyām prāṇakarībhyaḥ
Genitiveprāṇakaryāḥ prāṇakaryoḥ prāṇakarīṇām
Locativeprāṇakaryām prāṇakaryoḥ prāṇakarīṣu

Compound prāṇakari - prāṇakarī -

Adverb -prāṇakari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria