Declension table of ?prāṇakara

Deva

NeuterSingularDualPlural
Nominativeprāṇakaram prāṇakare prāṇakarāṇi
Vocativeprāṇakara prāṇakare prāṇakarāṇi
Accusativeprāṇakaram prāṇakare prāṇakarāṇi
Instrumentalprāṇakareṇa prāṇakarābhyām prāṇakaraiḥ
Dativeprāṇakarāya prāṇakarābhyām prāṇakarebhyaḥ
Ablativeprāṇakarāt prāṇakarābhyām prāṇakarebhyaḥ
Genitiveprāṇakarasya prāṇakarayoḥ prāṇakarāṇām
Locativeprāṇakare prāṇakarayoḥ prāṇakareṣu

Compound prāṇakara -

Adverb -prāṇakaram -prāṇakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria