Declension table of ?prāṇakara

Deva

MasculineSingularDualPlural
Nominativeprāṇakaraḥ prāṇakarau prāṇakarāḥ
Vocativeprāṇakara prāṇakarau prāṇakarāḥ
Accusativeprāṇakaram prāṇakarau prāṇakarān
Instrumentalprāṇakareṇa prāṇakarābhyām prāṇakaraiḥ prāṇakarebhiḥ
Dativeprāṇakarāya prāṇakarābhyām prāṇakarebhyaḥ
Ablativeprāṇakarāt prāṇakarābhyām prāṇakarebhyaḥ
Genitiveprāṇakarasya prāṇakarayoḥ prāṇakarāṇām
Locativeprāṇakare prāṇakarayoḥ prāṇakareṣu

Compound prāṇakara -

Adverb -prāṇakaram -prāṇakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria