Declension table of ?prāṇaka

Deva

MasculineSingularDualPlural
Nominativeprāṇakaḥ prāṇakau prāṇakāḥ
Vocativeprāṇaka prāṇakau prāṇakāḥ
Accusativeprāṇakam prāṇakau prāṇakān
Instrumentalprāṇakena prāṇakābhyām prāṇakaiḥ prāṇakebhiḥ
Dativeprāṇakāya prāṇakābhyām prāṇakebhyaḥ
Ablativeprāṇakāt prāṇakābhyām prāṇakebhyaḥ
Genitiveprāṇakasya prāṇakayoḥ prāṇakānām
Locativeprāṇake prāṇakayoḥ prāṇakeṣu

Compound prāṇaka -

Adverb -prāṇakam -prāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria