Declension table of ?prāṇakṛcchra

Deva

NeuterSingularDualPlural
Nominativeprāṇakṛcchram prāṇakṛcchre prāṇakṛcchrāṇi
Vocativeprāṇakṛcchra prāṇakṛcchre prāṇakṛcchrāṇi
Accusativeprāṇakṛcchram prāṇakṛcchre prāṇakṛcchrāṇi
Instrumentalprāṇakṛcchreṇa prāṇakṛcchrābhyām prāṇakṛcchraiḥ
Dativeprāṇakṛcchrāya prāṇakṛcchrābhyām prāṇakṛcchrebhyaḥ
Ablativeprāṇakṛcchrāt prāṇakṛcchrābhyām prāṇakṛcchrebhyaḥ
Genitiveprāṇakṛcchrasya prāṇakṛcchrayoḥ prāṇakṛcchrāṇām
Locativeprāṇakṛcchre prāṇakṛcchrayoḥ prāṇakṛcchreṣu

Compound prāṇakṛcchra -

Adverb -prāṇakṛcchram -prāṇakṛcchrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria