Declension table of ?prāṇakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativeprāṇakṛṣṇaḥ prāṇakṛṣṇau prāṇakṛṣṇāḥ
Vocativeprāṇakṛṣṇa prāṇakṛṣṇau prāṇakṛṣṇāḥ
Accusativeprāṇakṛṣṇam prāṇakṛṣṇau prāṇakṛṣṇān
Instrumentalprāṇakṛṣṇena prāṇakṛṣṇābhyām prāṇakṛṣṇaiḥ prāṇakṛṣṇebhiḥ
Dativeprāṇakṛṣṇāya prāṇakṛṣṇābhyām prāṇakṛṣṇebhyaḥ
Ablativeprāṇakṛṣṇāt prāṇakṛṣṇābhyām prāṇakṛṣṇebhyaḥ
Genitiveprāṇakṛṣṇasya prāṇakṛṣṇayoḥ prāṇakṛṣṇānām
Locativeprāṇakṛṣṇe prāṇakṛṣṇayoḥ prāṇakṛṣṇeṣu

Compound prāṇakṛṣṇa -

Adverb -prāṇakṛṣṇam -prāṇakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria