Declension table of ?prāṇaikaśatavidhā

Deva

FeminineSingularDualPlural
Nominativeprāṇaikaśatavidhā prāṇaikaśatavidhe prāṇaikaśatavidhāḥ
Vocativeprāṇaikaśatavidhe prāṇaikaśatavidhe prāṇaikaśatavidhāḥ
Accusativeprāṇaikaśatavidhām prāṇaikaśatavidhe prāṇaikaśatavidhāḥ
Instrumentalprāṇaikaśatavidhayā prāṇaikaśatavidhābhyām prāṇaikaśatavidhābhiḥ
Dativeprāṇaikaśatavidhāyai prāṇaikaśatavidhābhyām prāṇaikaśatavidhābhyaḥ
Ablativeprāṇaikaśatavidhāyāḥ prāṇaikaśatavidhābhyām prāṇaikaśatavidhābhyaḥ
Genitiveprāṇaikaśatavidhāyāḥ prāṇaikaśatavidhayoḥ prāṇaikaśatavidhānām
Locativeprāṇaikaśatavidhāyām prāṇaikaśatavidhayoḥ prāṇaikaśatavidhāsu

Adverb -prāṇaikaśatavidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria