Declension table of ?prāṇahīna

Deva

MasculineSingularDualPlural
Nominativeprāṇahīnaḥ prāṇahīnau prāṇahīnāḥ
Vocativeprāṇahīna prāṇahīnau prāṇahīnāḥ
Accusativeprāṇahīnam prāṇahīnau prāṇahīnān
Instrumentalprāṇahīnena prāṇahīnābhyām prāṇahīnaiḥ prāṇahīnebhiḥ
Dativeprāṇahīnāya prāṇahīnābhyām prāṇahīnebhyaḥ
Ablativeprāṇahīnāt prāṇahīnābhyām prāṇahīnebhyaḥ
Genitiveprāṇahīnasya prāṇahīnayoḥ prāṇahīnānām
Locativeprāṇahīne prāṇahīnayoḥ prāṇahīneṣu

Compound prāṇahīna -

Adverb -prāṇahīnam -prāṇahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria