Declension table of prāṇahara

Deva

NeuterSingularDualPlural
Nominativeprāṇaharam prāṇahare prāṇaharāṇi
Vocativeprāṇahara prāṇahare prāṇaharāṇi
Accusativeprāṇaharam prāṇahare prāṇaharāṇi
Instrumentalprāṇahareṇa prāṇaharābhyām prāṇaharaiḥ
Dativeprāṇaharāya prāṇaharābhyām prāṇaharebhyaḥ
Ablativeprāṇaharāt prāṇaharābhyām prāṇaharebhyaḥ
Genitiveprāṇaharasya prāṇaharayoḥ prāṇaharāṇām
Locativeprāṇahare prāṇaharayoḥ prāṇahareṣu

Compound prāṇahara -

Adverb -prāṇaharam -prāṇaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria