Declension table of ?prāṇahārin

Deva

NeuterSingularDualPlural
Nominativeprāṇahāri prāṇahāriṇī prāṇahārīṇi
Vocativeprāṇahārin prāṇahāri prāṇahāriṇī prāṇahārīṇi
Accusativeprāṇahāri prāṇahāriṇī prāṇahārīṇi
Instrumentalprāṇahāriṇā prāṇahāribhyām prāṇahāribhiḥ
Dativeprāṇahāriṇe prāṇahāribhyām prāṇahāribhyaḥ
Ablativeprāṇahāriṇaḥ prāṇahāribhyām prāṇahāribhyaḥ
Genitiveprāṇahāriṇaḥ prāṇahāriṇoḥ prāṇahāriṇām
Locativeprāṇahāriṇi prāṇahāriṇoḥ prāṇahāriṣu

Compound prāṇahāri -

Adverb -prāṇahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria