Declension table of ?prāṇahāni

Deva

FeminineSingularDualPlural
Nominativeprāṇahāniḥ prāṇahānī prāṇahānayaḥ
Vocativeprāṇahāne prāṇahānī prāṇahānayaḥ
Accusativeprāṇahānim prāṇahānī prāṇahānīḥ
Instrumentalprāṇahānyā prāṇahānibhyām prāṇahānibhiḥ
Dativeprāṇahānyai prāṇahānaye prāṇahānibhyām prāṇahānibhyaḥ
Ablativeprāṇahānyāḥ prāṇahāneḥ prāṇahānibhyām prāṇahānibhyaḥ
Genitiveprāṇahānyāḥ prāṇahāneḥ prāṇahānyoḥ prāṇahānīnām
Locativeprāṇahānyām prāṇahānau prāṇahānyoḥ prāṇahāniṣu

Compound prāṇahāni -

Adverb -prāṇahāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria