Declension table of ?prāṇaghnī

Deva

FeminineSingularDualPlural
Nominativeprāṇaghnī prāṇaghnyau prāṇaghnyaḥ
Vocativeprāṇaghni prāṇaghnyau prāṇaghnyaḥ
Accusativeprāṇaghnīm prāṇaghnyau prāṇaghnīḥ
Instrumentalprāṇaghnyā prāṇaghnībhyām prāṇaghnībhiḥ
Dativeprāṇaghnyai prāṇaghnībhyām prāṇaghnībhyaḥ
Ablativeprāṇaghnyāḥ prāṇaghnībhyām prāṇaghnībhyaḥ
Genitiveprāṇaghnyāḥ prāṇaghnyoḥ prāṇaghnīnām
Locativeprāṇaghnyām prāṇaghnyoḥ prāṇaghnīṣu

Compound prāṇaghni - prāṇaghnī -

Adverb -prāṇaghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria