Declension table of ?prāṇaghātakī

Deva

FeminineSingularDualPlural
Nominativeprāṇaghātakī prāṇaghātakyau prāṇaghātakyaḥ
Vocativeprāṇaghātaki prāṇaghātakyau prāṇaghātakyaḥ
Accusativeprāṇaghātakīm prāṇaghātakyau prāṇaghātakīḥ
Instrumentalprāṇaghātakyā prāṇaghātakībhyām prāṇaghātakībhiḥ
Dativeprāṇaghātakyai prāṇaghātakībhyām prāṇaghātakībhyaḥ
Ablativeprāṇaghātakyāḥ prāṇaghātakībhyām prāṇaghātakībhyaḥ
Genitiveprāṇaghātakyāḥ prāṇaghātakyoḥ prāṇaghātakīnām
Locativeprāṇaghātakyām prāṇaghātakyoḥ prāṇaghātakīṣu

Compound prāṇaghātaki - prāṇaghātakī -

Adverb -prāṇaghātaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria