Declension table of ?prāṇaghātaka

Deva

MasculineSingularDualPlural
Nominativeprāṇaghātakaḥ prāṇaghātakau prāṇaghātakāḥ
Vocativeprāṇaghātaka prāṇaghātakau prāṇaghātakāḥ
Accusativeprāṇaghātakam prāṇaghātakau prāṇaghātakān
Instrumentalprāṇaghātakena prāṇaghātakābhyām prāṇaghātakaiḥ prāṇaghātakebhiḥ
Dativeprāṇaghātakāya prāṇaghātakābhyām prāṇaghātakebhyaḥ
Ablativeprāṇaghātakāt prāṇaghātakābhyām prāṇaghātakebhyaḥ
Genitiveprāṇaghātakasya prāṇaghātakayoḥ prāṇaghātakānām
Locativeprāṇaghātake prāṇaghātakayoḥ prāṇaghātakeṣu

Compound prāṇaghātaka -

Adverb -prāṇaghātakam -prāṇaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria