Declension table of ?prāṇadyūtābhidevana

Deva

NeuterSingularDualPlural
Nominativeprāṇadyūtābhidevanam prāṇadyūtābhidevane prāṇadyūtābhidevanāni
Vocativeprāṇadyūtābhidevana prāṇadyūtābhidevane prāṇadyūtābhidevanāni
Accusativeprāṇadyūtābhidevanam prāṇadyūtābhidevane prāṇadyūtābhidevanāni
Instrumentalprāṇadyūtābhidevanena prāṇadyūtābhidevanābhyām prāṇadyūtābhidevanaiḥ
Dativeprāṇadyūtābhidevanāya prāṇadyūtābhidevanābhyām prāṇadyūtābhidevanebhyaḥ
Ablativeprāṇadyūtābhidevanāt prāṇadyūtābhidevanābhyām prāṇadyūtābhidevanebhyaḥ
Genitiveprāṇadyūtābhidevanasya prāṇadyūtābhidevanayoḥ prāṇadyūtābhidevanānām
Locativeprāṇadyūtābhidevane prāṇadyūtābhidevanayoḥ prāṇadyūtābhidevaneṣu

Compound prāṇadyūtābhidevana -

Adverb -prāṇadyūtābhidevanam -prāṇadyūtābhidevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria