Declension table of ?prāṇadyūta

Deva

NeuterSingularDualPlural
Nominativeprāṇadyūtam prāṇadyūte prāṇadyūtāni
Vocativeprāṇadyūta prāṇadyūte prāṇadyūtāni
Accusativeprāṇadyūtam prāṇadyūte prāṇadyūtāni
Instrumentalprāṇadyūtena prāṇadyūtābhyām prāṇadyūtaiḥ
Dativeprāṇadyūtāya prāṇadyūtābhyām prāṇadyūtebhyaḥ
Ablativeprāṇadyūtāt prāṇadyūtābhyām prāṇadyūtebhyaḥ
Genitiveprāṇadyūtasya prāṇadyūtayoḥ prāṇadyūtānām
Locativeprāṇadyūte prāṇadyūtayoḥ prāṇadyūteṣu

Compound prāṇadyūta -

Adverb -prāṇadyūtam -prāṇadyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria