Declension table of ?prāṇadurodara

Deva

NeuterSingularDualPlural
Nominativeprāṇadurodaram prāṇadurodare prāṇadurodarāṇi
Vocativeprāṇadurodara prāṇadurodare prāṇadurodarāṇi
Accusativeprāṇadurodaram prāṇadurodare prāṇadurodarāṇi
Instrumentalprāṇadurodareṇa prāṇadurodarābhyām prāṇadurodaraiḥ
Dativeprāṇadurodarāya prāṇadurodarābhyām prāṇadurodarebhyaḥ
Ablativeprāṇadurodarāt prāṇadurodarābhyām prāṇadurodarebhyaḥ
Genitiveprāṇadurodarasya prāṇadurodarayoḥ prāṇadurodarāṇām
Locativeprāṇadurodare prāṇadurodarayoḥ prāṇadurodareṣu

Compound prāṇadurodara -

Adverb -prāṇadurodaram -prāṇadurodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria