Declension table of ?prāṇadhārin

Deva

NeuterSingularDualPlural
Nominativeprāṇadhāri prāṇadhāriṇī prāṇadhārīṇi
Vocativeprāṇadhārin prāṇadhāri prāṇadhāriṇī prāṇadhārīṇi
Accusativeprāṇadhāri prāṇadhāriṇī prāṇadhārīṇi
Instrumentalprāṇadhāriṇā prāṇadhāribhyām prāṇadhāribhiḥ
Dativeprāṇadhāriṇe prāṇadhāribhyām prāṇadhāribhyaḥ
Ablativeprāṇadhāriṇaḥ prāṇadhāribhyām prāṇadhāribhyaḥ
Genitiveprāṇadhāriṇaḥ prāṇadhāriṇoḥ prāṇadhāriṇām
Locativeprāṇadhāriṇi prāṇadhāriṇoḥ prāṇadhāriṣu

Compound prāṇadhāri -

Adverb -prāṇadhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria