Declension table of ?prāṇadhāriṇī

Deva

FeminineSingularDualPlural
Nominativeprāṇadhāriṇī prāṇadhāriṇyau prāṇadhāriṇyaḥ
Vocativeprāṇadhāriṇi prāṇadhāriṇyau prāṇadhāriṇyaḥ
Accusativeprāṇadhāriṇīm prāṇadhāriṇyau prāṇadhāriṇīḥ
Instrumentalprāṇadhāriṇyā prāṇadhāriṇībhyām prāṇadhāriṇībhiḥ
Dativeprāṇadhāriṇyai prāṇadhāriṇībhyām prāṇadhāriṇībhyaḥ
Ablativeprāṇadhāriṇyāḥ prāṇadhāriṇībhyām prāṇadhāriṇībhyaḥ
Genitiveprāṇadhāriṇyāḥ prāṇadhāriṇyoḥ prāṇadhāriṇīnām
Locativeprāṇadhāriṇyām prāṇadhāriṇyoḥ prāṇadhāriṇīṣu

Compound prāṇadhāriṇi - prāṇadhāriṇī -

Adverb -prāṇadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria