Declension table of ?prāṇadhāraṇa

Deva

NeuterSingularDualPlural
Nominativeprāṇadhāraṇam prāṇadhāraṇe prāṇadhāraṇāni
Vocativeprāṇadhāraṇa prāṇadhāraṇe prāṇadhāraṇāni
Accusativeprāṇadhāraṇam prāṇadhāraṇe prāṇadhāraṇāni
Instrumentalprāṇadhāraṇena prāṇadhāraṇābhyām prāṇadhāraṇaiḥ
Dativeprāṇadhāraṇāya prāṇadhāraṇābhyām prāṇadhāraṇebhyaḥ
Ablativeprāṇadhāraṇāt prāṇadhāraṇābhyām prāṇadhāraṇebhyaḥ
Genitiveprāṇadhāraṇasya prāṇadhāraṇayoḥ prāṇadhāraṇānām
Locativeprāṇadhāraṇe prāṇadhāraṇayoḥ prāṇadhāraṇeṣu

Compound prāṇadhāraṇa -

Adverb -prāṇadhāraṇam -prāṇadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria