Declension table of ?prāṇadhāra

Deva

NeuterSingularDualPlural
Nominativeprāṇadhāram prāṇadhāre prāṇadhārāṇi
Vocativeprāṇadhāra prāṇadhāre prāṇadhārāṇi
Accusativeprāṇadhāram prāṇadhāre prāṇadhārāṇi
Instrumentalprāṇadhāreṇa prāṇadhārābhyām prāṇadhāraiḥ
Dativeprāṇadhārāya prāṇadhārābhyām prāṇadhārebhyaḥ
Ablativeprāṇadhārāt prāṇadhārābhyām prāṇadhārebhyaḥ
Genitiveprāṇadhārasya prāṇadhārayoḥ prāṇadhārāṇām
Locativeprāṇadhāre prāṇadhārayoḥ prāṇadhāreṣu

Compound prāṇadhāra -

Adverb -prāṇadhāram -prāṇadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria