Declension table of ?prāṇadayita

Deva

MasculineSingularDualPlural
Nominativeprāṇadayitaḥ prāṇadayitau prāṇadayitāḥ
Vocativeprāṇadayita prāṇadayitau prāṇadayitāḥ
Accusativeprāṇadayitam prāṇadayitau prāṇadayitān
Instrumentalprāṇadayitena prāṇadayitābhyām prāṇadayitaiḥ prāṇadayitebhiḥ
Dativeprāṇadayitāya prāṇadayitābhyām prāṇadayitebhyaḥ
Ablativeprāṇadayitāt prāṇadayitābhyām prāṇadayitebhyaḥ
Genitiveprāṇadayitasya prāṇadayitayoḥ prāṇadayitānām
Locativeprāṇadayite prāṇadayitayoḥ prāṇadayiteṣu

Compound prāṇadayita -

Adverb -prāṇadayitam -prāṇadayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria