Declension table of ?prāṇadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativeprāṇadakṣiṇā prāṇadakṣiṇe prāṇadakṣiṇāḥ
Vocativeprāṇadakṣiṇe prāṇadakṣiṇe prāṇadakṣiṇāḥ
Accusativeprāṇadakṣiṇām prāṇadakṣiṇe prāṇadakṣiṇāḥ
Instrumentalprāṇadakṣiṇayā prāṇadakṣiṇābhyām prāṇadakṣiṇābhiḥ
Dativeprāṇadakṣiṇāyai prāṇadakṣiṇābhyām prāṇadakṣiṇābhyaḥ
Ablativeprāṇadakṣiṇāyāḥ prāṇadakṣiṇābhyām prāṇadakṣiṇābhyaḥ
Genitiveprāṇadakṣiṇāyāḥ prāṇadakṣiṇayoḥ prāṇadakṣiṇānām
Locativeprāṇadakṣiṇāyām prāṇadakṣiṇayoḥ prāṇadakṣiṇāsu

Adverb -prāṇadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria