Declension table of ?prāṇadāvat

Deva

MasculineSingularDualPlural
Nominativeprāṇadāvān prāṇadāvantau prāṇadāvantaḥ
Vocativeprāṇadāvan prāṇadāvantau prāṇadāvantaḥ
Accusativeprāṇadāvantam prāṇadāvantau prāṇadāvataḥ
Instrumentalprāṇadāvatā prāṇadāvadbhyām prāṇadāvadbhiḥ
Dativeprāṇadāvate prāṇadāvadbhyām prāṇadāvadbhyaḥ
Ablativeprāṇadāvataḥ prāṇadāvadbhyām prāṇadāvadbhyaḥ
Genitiveprāṇadāvataḥ prāṇadāvatoḥ prāṇadāvatām
Locativeprāṇadāvati prāṇadāvatoḥ prāṇadāvatsu

Compound prāṇadāvat -

Adverb -prāṇadāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria