Declension table of ?prāṇadātrī

Deva

FeminineSingularDualPlural
Nominativeprāṇadātrī prāṇadātryau prāṇadātryaḥ
Vocativeprāṇadātri prāṇadātryau prāṇadātryaḥ
Accusativeprāṇadātrīm prāṇadātryau prāṇadātrīḥ
Instrumentalprāṇadātryā prāṇadātrībhyām prāṇadātrībhiḥ
Dativeprāṇadātryai prāṇadātrībhyām prāṇadātrībhyaḥ
Ablativeprāṇadātryāḥ prāṇadātrībhyām prāṇadātrībhyaḥ
Genitiveprāṇadātryāḥ prāṇadātryoḥ prāṇadātrīṇām
Locativeprāṇadātryām prāṇadātryoḥ prāṇadātrīṣu

Compound prāṇadātri - prāṇadātrī -

Adverb -prāṇadātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria