Declension table of ?prāṇadātṛ

Deva

NeuterSingularDualPlural
Nominativeprāṇadātṛ prāṇadātṛṇī prāṇadātṝṇi
Vocativeprāṇadātṛ prāṇadātṛṇī prāṇadātṝṇi
Accusativeprāṇadātṛ prāṇadātṛṇī prāṇadātṝṇi
Instrumentalprāṇadātṛṇā prāṇadātṛbhyām prāṇadātṛbhiḥ
Dativeprāṇadātṛṇe prāṇadātṛbhyām prāṇadātṛbhyaḥ
Ablativeprāṇadātṛṇaḥ prāṇadātṛbhyām prāṇadātṛbhyaḥ
Genitiveprāṇadātṛṇaḥ prāṇadātṛṇoḥ prāṇadātṝṇām
Locativeprāṇadātṛṇi prāṇadātṛṇoḥ prāṇadātṛṣu

Compound prāṇadātṛ -

Adverb -prāṇadātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria