Declension table of ?prāṇadāna

Deva

NeuterSingularDualPlural
Nominativeprāṇadānam prāṇadāne prāṇadānāni
Vocativeprāṇadāna prāṇadāne prāṇadānāni
Accusativeprāṇadānam prāṇadāne prāṇadānāni
Instrumentalprāṇadānena prāṇadānābhyām prāṇadānaiḥ
Dativeprāṇadānāya prāṇadānābhyām prāṇadānebhyaḥ
Ablativeprāṇadānāt prāṇadānābhyām prāṇadānebhyaḥ
Genitiveprāṇadānasya prāṇadānayoḥ prāṇadānānām
Locativeprāṇadāne prāṇadānayoḥ prāṇadāneṣu

Compound prāṇadāna -

Adverb -prāṇadānam -prāṇadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria