Declension table of ?prāṇadaṇḍa

Deva

MasculineSingularDualPlural
Nominativeprāṇadaṇḍaḥ prāṇadaṇḍau prāṇadaṇḍāḥ
Vocativeprāṇadaṇḍa prāṇadaṇḍau prāṇadaṇḍāḥ
Accusativeprāṇadaṇḍam prāṇadaṇḍau prāṇadaṇḍān
Instrumentalprāṇadaṇḍena prāṇadaṇḍābhyām prāṇadaṇḍaiḥ prāṇadaṇḍebhiḥ
Dativeprāṇadaṇḍāya prāṇadaṇḍābhyām prāṇadaṇḍebhyaḥ
Ablativeprāṇadaṇḍāt prāṇadaṇḍābhyām prāṇadaṇḍebhyaḥ
Genitiveprāṇadaṇḍasya prāṇadaṇḍayoḥ prāṇadaṇḍānām
Locativeprāṇadaṇḍe prāṇadaṇḍayoḥ prāṇadaṇḍeṣu

Compound prāṇadaṇḍa -

Adverb -prāṇadaṇḍam -prāṇadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria